Declension table of ?avakhāda

Deva

MasculineSingularDualPlural
Nominativeavakhādaḥ avakhādau avakhādāḥ
Vocativeavakhāda avakhādau avakhādāḥ
Accusativeavakhādam avakhādau avakhādān
Instrumentalavakhādena avakhādābhyām avakhādaiḥ avakhādebhiḥ
Dativeavakhādāya avakhādābhyām avakhādebhyaḥ
Ablativeavakhādāt avakhādābhyām avakhādebhyaḥ
Genitiveavakhādasya avakhādayoḥ avakhādānām
Locativeavakhāde avakhādayoḥ avakhādeṣu

Compound avakhāda -

Adverb -avakhādam -avakhādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria