सुबन्तावली ?अवखाद

Roma

पुमान्एकद्विबहु
प्रथमाअवखादः अवखादौ अवखादाः
सम्बोधनम्अवखाद अवखादौ अवखादाः
द्वितीयाअवखादम् अवखादौ अवखादान्
तृतीयाअवखादेन अवखादाभ्याम् अवखादैः अवखादेभिः
चतुर्थीअवखादाय अवखादाभ्याम् अवखादेभ्यः
पञ्चमीअवखादात् अवखादाभ्याम् अवखादेभ्यः
षष्ठीअवखादस्य अवखादयोः अवखादानाम्
सप्तमीअवखादे अवखादयोः अवखादेषु

समास अवखाद

अव्यय ॰अवखादम् ॰अवखादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria