Declension table of ?avaka

Deva

MasculineSingularDualPlural
Nominativeavakaḥ avakau avakāḥ
Vocativeavaka avakau avakāḥ
Accusativeavakam avakau avakān
Instrumentalavakena avakābhyām avakaiḥ avakebhiḥ
Dativeavakāya avakābhyām avakebhyaḥ
Ablativeavakāt avakābhyām avakebhyaḥ
Genitiveavakasya avakayoḥ avakānām
Locativeavake avakayoḥ avakeṣu

Compound avaka -

Adverb -avakam -avakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria