सुबन्तावली ?अवक

Roma

पुमान्एकद्विबहु
प्रथमाअवकः अवकौ अवकाः
सम्बोधनम्अवक अवकौ अवकाः
द्वितीयाअवकम् अवकौ अवकान्
तृतीयाअवकेन अवकाभ्याम् अवकैः अवकेभिः
चतुर्थीअवकाय अवकाभ्याम् अवकेभ्यः
पञ्चमीअवकात् अवकाभ्याम् अवकेभ्यः
षष्ठीअवकस्य अवकयोः अवकानाम्
सप्तमीअवके अवकयोः अवकेषु

समास अवक

अव्यय ॰अवकम् ॰अवकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria