Declension table of ?avabhedakā

Deva

FeminineSingularDualPlural
Nominativeavabhedakā avabhedake avabhedakāḥ
Vocativeavabhedake avabhedake avabhedakāḥ
Accusativeavabhedakām avabhedake avabhedakāḥ
Instrumentalavabhedakayā avabhedakābhyām avabhedakābhiḥ
Dativeavabhedakāyai avabhedakābhyām avabhedakābhyaḥ
Ablativeavabhedakāyāḥ avabhedakābhyām avabhedakābhyaḥ
Genitiveavabhedakāyāḥ avabhedakayoḥ avabhedakānām
Locativeavabhedakāyām avabhedakayoḥ avabhedakāsu

Adverb -avabhedakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria