सुबन्तावली ?अवभेदका

Roma

स्त्रीएकद्विबहु
प्रथमाअवभेदका अवभेदके अवभेदकाः
सम्बोधनम्अवभेदके अवभेदके अवभेदकाः
द्वितीयाअवभेदकाम् अवभेदके अवभेदकाः
तृतीयाअवभेदकया अवभेदकाभ्याम् अवभेदकाभिः
चतुर्थीअवभेदकायै अवभेदकाभ्याम् अवभेदकाभ्यः
पञ्चमीअवभेदकायाः अवभेदकाभ्याम् अवभेदकाभ्यः
षष्ठीअवभेदकायाः अवभेदकयोः अवभेदकानाम्
सप्तमीअवभेदकायाम् अवभेदकयोः अवभेदकासु

अव्यय ॰अवभेदकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria