Declension table of ?avabhṛthasnapana

Deva

NeuterSingularDualPlural
Nominativeavabhṛthasnapanam avabhṛthasnapane avabhṛthasnapanāni
Vocativeavabhṛthasnapana avabhṛthasnapane avabhṛthasnapanāni
Accusativeavabhṛthasnapanam avabhṛthasnapane avabhṛthasnapanāni
Instrumentalavabhṛthasnapanena avabhṛthasnapanābhyām avabhṛthasnapanaiḥ
Dativeavabhṛthasnapanāya avabhṛthasnapanābhyām avabhṛthasnapanebhyaḥ
Ablativeavabhṛthasnapanāt avabhṛthasnapanābhyām avabhṛthasnapanebhyaḥ
Genitiveavabhṛthasnapanasya avabhṛthasnapanayoḥ avabhṛthasnapanānām
Locativeavabhṛthasnapane avabhṛthasnapanayoḥ avabhṛthasnapaneṣu

Compound avabhṛthasnapana -

Adverb -avabhṛthasnapanam -avabhṛthasnapanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria