सुबन्तावली ?अवभृथस्नपन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवभृथस्नपनम् अवभृथस्नपने अवभृथस्नपनानि
सम्बोधनम्अवभृथस्नपन अवभृथस्नपने अवभृथस्नपनानि
द्वितीयाअवभृथस्नपनम् अवभृथस्नपने अवभृथस्नपनानि
तृतीयाअवभृथस्नपनेन अवभृथस्नपनाभ्याम् अवभृथस्नपनैः
चतुर्थीअवभृथस्नपनाय अवभृथस्नपनाभ्याम् अवभृथस्नपनेभ्यः
पञ्चमीअवभृथस्नपनात् अवभृथस्नपनाभ्याम् अवभृथस्नपनेभ्यः
षष्ठीअवभृथस्नपनस्य अवभृथस्नपनयोः अवभृथस्नपनानाम्
सप्तमीअवभृथस्नपने अवभृथस्नपनयोः अवभृथस्नपनेषु

समास अवभृथस्नपन

अव्यय ॰अवभृथस्नपनम् ॰अवभृथस्नपनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria