Declension table of ?avācīnaśīrṣan

Deva

MasculineSingularDualPlural
Nominativeavācīnaśīrṣā avācīnaśīrṣāṇau avācīnaśīrṣāṇaḥ
Vocativeavācīnaśīrṣan avācīnaśīrṣāṇau avācīnaśīrṣāṇaḥ
Accusativeavācīnaśīrṣāṇam avācīnaśīrṣāṇau avācīnaśīrṣṇaḥ
Instrumentalavācīnaśīrṣṇā avācīnaśīrṣabhyām avācīnaśīrṣabhiḥ
Dativeavācīnaśīrṣṇe avācīnaśīrṣabhyām avācīnaśīrṣabhyaḥ
Ablativeavācīnaśīrṣṇaḥ avācīnaśīrṣabhyām avācīnaśīrṣabhyaḥ
Genitiveavācīnaśīrṣṇaḥ avācīnaśīrṣṇoḥ avācīnaśīrṣṇām
Locativeavācīnaśīrṣṇi avācīnaśīrṣaṇi avācīnaśīrṣṇoḥ avācīnaśīrṣasu

Compound avācīnaśīrṣa -

Adverb -avācīnaśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria