सुबन्तावली ?अवाचीनशीर्षन्

Roma

पुमान्एकद्विबहु
प्रथमाअवाचीनशीर्षा अवाचीनशीर्षाणौ अवाचीनशीर्षाणः
सम्बोधनम्अवाचीनशीर्षन् अवाचीनशीर्षाणौ अवाचीनशीर्षाणः
द्वितीयाअवाचीनशीर्षाणम् अवाचीनशीर्षाणौ अवाचीनशीर्ष्णः
तृतीयाअवाचीनशीर्ष्णा अवाचीनशीर्षभ्याम् अवाचीनशीर्षभिः
चतुर्थीअवाचीनशीर्ष्णे अवाचीनशीर्षभ्याम् अवाचीनशीर्षभ्यः
पञ्चमीअवाचीनशीर्ष्णः अवाचीनशीर्षभ्याम् अवाचीनशीर्षभ्यः
षष्ठीअवाचीनशीर्ष्णः अवाचीनशीर्ष्णोः अवाचीनशीर्ष्णाम्
सप्तमीअवाचीनशीर्ष्णि अवाचीनशीर्षणि अवाचीनशीर्ष्णोः अवाचीनशीर्षसु

समास अवाचीनशीर्ष

अव्यय ॰अवाचीनशीर्षम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria