Declension table of ?avaḍaṅga

Deva

MasculineSingularDualPlural
Nominativeavaḍaṅgaḥ avaḍaṅgau avaḍaṅgāḥ
Vocativeavaḍaṅga avaḍaṅgau avaḍaṅgāḥ
Accusativeavaḍaṅgam avaḍaṅgau avaḍaṅgān
Instrumentalavaḍaṅgena avaḍaṅgābhyām avaḍaṅgaiḥ avaḍaṅgebhiḥ
Dativeavaḍaṅgāya avaḍaṅgābhyām avaḍaṅgebhyaḥ
Ablativeavaḍaṅgāt avaḍaṅgābhyām avaḍaṅgebhyaḥ
Genitiveavaḍaṅgasya avaḍaṅgayoḥ avaḍaṅgānām
Locativeavaḍaṅge avaḍaṅgayoḥ avaḍaṅgeṣu

Compound avaḍaṅga -

Adverb -avaḍaṅgam -avaḍaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria