सुबन्तावली ?अवडङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाअवडङ्गः अवडङ्गौ अवडङ्गाः
सम्बोधनम्अवडङ्ग अवडङ्गौ अवडङ्गाः
द्वितीयाअवडङ्गम् अवडङ्गौ अवडङ्गान्
तृतीयाअवडङ्गेन अवडङ्गाभ्याम् अवडङ्गैः अवडङ्गेभिः
चतुर्थीअवडङ्गाय अवडङ्गाभ्याम् अवडङ्गेभ्यः
पञ्चमीअवडङ्गात् अवडङ्गाभ्याम् अवडङ्गेभ्यः
षष्ठीअवडङ्गस्य अवडङ्गयोः अवडङ्गानाम्
सप्तमीअवडङ्गे अवडङ्गयोः अवडङ्गेषु

समास अवडङ्ग

अव्यय ॰अवडङ्गम् ॰अवडङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria