Declension table of ?atiślakṣṇa

Deva

MasculineSingularDualPlural
Nominativeatiślakṣṇaḥ atiślakṣṇau atiślakṣṇāḥ
Vocativeatiślakṣṇa atiślakṣṇau atiślakṣṇāḥ
Accusativeatiślakṣṇam atiślakṣṇau atiślakṣṇān
Instrumentalatiślakṣṇena atiślakṣṇābhyām atiślakṣṇaiḥ atiślakṣṇebhiḥ
Dativeatiślakṣṇāya atiślakṣṇābhyām atiślakṣṇebhyaḥ
Ablativeatiślakṣṇāt atiślakṣṇābhyām atiślakṣṇebhyaḥ
Genitiveatiślakṣṇasya atiślakṣṇayoḥ atiślakṣṇānām
Locativeatiślakṣṇe atiślakṣṇayoḥ atiślakṣṇeṣu

Compound atiślakṣṇa -

Adverb -atiślakṣṇam -atiślakṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria