सुबन्तावली ?अतिश्लक्ष्ण

Roma

पुमान्एकद्विबहु
प्रथमाअतिश्लक्ष्णः अतिश्लक्ष्णौ अतिश्लक्ष्णाः
सम्बोधनम्अतिश्लक्ष्ण अतिश्लक्ष्णौ अतिश्लक्ष्णाः
द्वितीयाअतिश्लक्ष्णम् अतिश्लक्ष्णौ अतिश्लक्ष्णान्
तृतीयाअतिश्लक्ष्णेन अतिश्लक्ष्णाभ्याम् अतिश्लक्ष्णैः अतिश्लक्ष्णेभिः
चतुर्थीअतिश्लक्ष्णाय अतिश्लक्ष्णाभ्याम् अतिश्लक्ष्णेभ्यः
पञ्चमीअतिश्लक्ष्णात् अतिश्लक्ष्णाभ्याम् अतिश्लक्ष्णेभ्यः
षष्ठीअतिश्लक्ष्णस्य अतिश्लक्ष्णयोः अतिश्लक्ष्णानाम्
सप्तमीअतिश्लक्ष्णे अतिश्लक्ष्णयोः अतिश्लक्ष्णेषु

समास अतिश्लक्ष्ण

अव्यय ॰अतिश्लक्ष्णम् ॰अतिश्लक्ष्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria