Declension table of ?arvākcatvāriṃśā

Deva

FeminineSingularDualPlural
Nominativearvākcatvāriṃśā arvākcatvāriṃśe arvākcatvāriṃśāḥ
Vocativearvākcatvāriṃśe arvākcatvāriṃśe arvākcatvāriṃśāḥ
Accusativearvākcatvāriṃśām arvākcatvāriṃśe arvākcatvāriṃśāḥ
Instrumentalarvākcatvāriṃśayā arvākcatvāriṃśābhyām arvākcatvāriṃśābhiḥ
Dativearvākcatvāriṃśāyai arvākcatvāriṃśābhyām arvākcatvāriṃśābhyaḥ
Ablativearvākcatvāriṃśāyāḥ arvākcatvāriṃśābhyām arvākcatvāriṃśābhyaḥ
Genitivearvākcatvāriṃśāyāḥ arvākcatvāriṃśayoḥ arvākcatvāriṃśānām
Locativearvākcatvāriṃśāyām arvākcatvāriṃśayoḥ arvākcatvāriṃśāsu

Adverb -arvākcatvāriṃśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria