सुबन्तावली ?अर्वाक्चत्वारिंशा

Roma

स्त्रीएकद्विबहु
प्रथमाअर्वाक्चत्वारिंशा अर्वाक्चत्वारिंशे अर्वाक्चत्वारिंशाः
सम्बोधनम्अर्वाक्चत्वारिंशे अर्वाक्चत्वारिंशे अर्वाक्चत्वारिंशाः
द्वितीयाअर्वाक्चत्वारिंशाम् अर्वाक्चत्वारिंशे अर्वाक्चत्वारिंशाः
तृतीयाअर्वाक्चत्वारिंशया अर्वाक्चत्वारिंशाभ्याम् अर्वाक्चत्वारिंशाभिः
चतुर्थीअर्वाक्चत्वारिंशायै अर्वाक्चत्वारिंशाभ्याम् अर्वाक्चत्वारिंशाभ्यः
पञ्चमीअर्वाक्चत्वारिंशायाः अर्वाक्चत्वारिंशाभ्याम् अर्वाक्चत्वारिंशाभ्यः
षष्ठीअर्वाक्चत्वारिंशायाः अर्वाक्चत्वारिंशयोः अर्वाक्चत्वारिंशानाम्
सप्तमीअर्वाक्चत्वारिंशायाम् अर्वाक्चत्वारिंशयोः अर्वाक्चत्वारिंशासु

अव्यय ॰अर्वाक्चत्वारिंशम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria