Declension table of ?arvākcatvāriṃśa

Deva

MasculineSingularDualPlural
Nominativearvākcatvāriṃśaḥ arvākcatvāriṃśau arvākcatvāriṃśāḥ
Vocativearvākcatvāriṃśa arvākcatvāriṃśau arvākcatvāriṃśāḥ
Accusativearvākcatvāriṃśam arvākcatvāriṃśau arvākcatvāriṃśān
Instrumentalarvākcatvāriṃśena arvākcatvāriṃśābhyām arvākcatvāriṃśaiḥ arvākcatvāriṃśebhiḥ
Dativearvākcatvāriṃśāya arvākcatvāriṃśābhyām arvākcatvāriṃśebhyaḥ
Ablativearvākcatvāriṃśāt arvākcatvāriṃśābhyām arvākcatvāriṃśebhyaḥ
Genitivearvākcatvāriṃśasya arvākcatvāriṃśayoḥ arvākcatvāriṃśānām
Locativearvākcatvāriṃśe arvākcatvāriṃśayoḥ arvākcatvāriṃśeṣu

Compound arvākcatvāriṃśa -

Adverb -arvākcatvāriṃśam -arvākcatvāriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria