सुबन्तावली ?अर्वाक्चत्वारिंश

Roma

पुमान्एकद्विबहु
प्रथमाअर्वाक्चत्वारिंशः अर्वाक्चत्वारिंशौ अर्वाक्चत्वारिंशाः
सम्बोधनम्अर्वाक्चत्वारिंश अर्वाक्चत्वारिंशौ अर्वाक्चत्वारिंशाः
द्वितीयाअर्वाक्चत्वारिंशम् अर्वाक्चत्वारिंशौ अर्वाक्चत्वारिंशान्
तृतीयाअर्वाक्चत्वारिंशेन अर्वाक्चत्वारिंशाभ्याम् अर्वाक्चत्वारिंशैः अर्वाक्चत्वारिंशेभिः
चतुर्थीअर्वाक्चत्वारिंशाय अर्वाक्चत्वारिंशाभ्याम् अर्वाक्चत्वारिंशेभ्यः
पञ्चमीअर्वाक्चत्वारिंशात् अर्वाक्चत्वारिंशाभ्याम् अर्वाक्चत्वारिंशेभ्यः
षष्ठीअर्वाक्चत्वारिंशस्य अर्वाक्चत्वारिंशयोः अर्वाक्चत्वारिंशानाम्
सप्तमीअर्वाक्चत्वारिंशे अर्वाक्चत्वारिंशयोः अर्वाक्चत्वारिंशेषु

समास अर्वाक्चत्वारिंश

अव्यय ॰अर्वाक्चत्वारिंशम् ॰अर्वाक्चत्वारिंशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria