Declension table of ?ariṣṭabharman

Deva

MasculineSingularDualPlural
Nominativeariṣṭabharmā ariṣṭabharmāṇau ariṣṭabharmāṇaḥ
Vocativeariṣṭabharman ariṣṭabharmāṇau ariṣṭabharmāṇaḥ
Accusativeariṣṭabharmāṇam ariṣṭabharmāṇau ariṣṭabharmaṇaḥ
Instrumentalariṣṭabharmaṇā ariṣṭabharmabhyām ariṣṭabharmabhiḥ
Dativeariṣṭabharmaṇe ariṣṭabharmabhyām ariṣṭabharmabhyaḥ
Ablativeariṣṭabharmaṇaḥ ariṣṭabharmabhyām ariṣṭabharmabhyaḥ
Genitiveariṣṭabharmaṇaḥ ariṣṭabharmaṇoḥ ariṣṭabharmaṇām
Locativeariṣṭabharmaṇi ariṣṭabharmaṇoḥ ariṣṭabharmasu

Compound ariṣṭabharma -

Adverb -ariṣṭabharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria