सुबन्तावली ?अरिष्टभर्मन्

Roma

पुमान्एकद्विबहु
प्रथमाअरिष्टभर्मा अरिष्टभर्माणौ अरिष्टभर्माणः
सम्बोधनम्अरिष्टभर्मन् अरिष्टभर्माणौ अरिष्टभर्माणः
द्वितीयाअरिष्टभर्माणम् अरिष्टभर्माणौ अरिष्टभर्मणः
तृतीयाअरिष्टभर्मणा अरिष्टभर्मभ्याम् अरिष्टभर्मभिः
चतुर्थीअरिष्टभर्मणे अरिष्टभर्मभ्याम् अरिष्टभर्मभ्यः
पञ्चमीअरिष्टभर्मणः अरिष्टभर्मभ्याम् अरिष्टभर्मभ्यः
षष्ठीअरिष्टभर्मणः अरिष्टभर्मणोः अरिष्टभर्मणाम्
सप्तमीअरिष्टभर्मणि अरिष्टभर्मणोः अरिष्टभर्मसु

समास अरिष्टभर्म

अव्यय ॰अरिष्टभर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria