Declension table of ?ardhocchiṣṭa

Deva

MasculineSingularDualPlural
Nominativeardhocchiṣṭaḥ ardhocchiṣṭau ardhocchiṣṭāḥ
Vocativeardhocchiṣṭa ardhocchiṣṭau ardhocchiṣṭāḥ
Accusativeardhocchiṣṭam ardhocchiṣṭau ardhocchiṣṭān
Instrumentalardhocchiṣṭena ardhocchiṣṭābhyām ardhocchiṣṭaiḥ ardhocchiṣṭebhiḥ
Dativeardhocchiṣṭāya ardhocchiṣṭābhyām ardhocchiṣṭebhyaḥ
Ablativeardhocchiṣṭāt ardhocchiṣṭābhyām ardhocchiṣṭebhyaḥ
Genitiveardhocchiṣṭasya ardhocchiṣṭayoḥ ardhocchiṣṭānām
Locativeardhocchiṣṭe ardhocchiṣṭayoḥ ardhocchiṣṭeṣu

Compound ardhocchiṣṭa -

Adverb -ardhocchiṣṭam -ardhocchiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria