सुबन्तावली ?अर्धोच्छिष्ट

Roma

पुमान्एकद्विबहु
प्रथमाअर्धोच्छिष्टः अर्धोच्छिष्टौ अर्धोच्छिष्टाः
सम्बोधनम्अर्धोच्छिष्ट अर्धोच्छिष्टौ अर्धोच्छिष्टाः
द्वितीयाअर्धोच्छिष्टम् अर्धोच्छिष्टौ अर्धोच्छिष्टान्
तृतीयाअर्धोच्छिष्टेन अर्धोच्छिष्टाभ्याम् अर्धोच्छिष्टैः अर्धोच्छिष्टेभिः
चतुर्थीअर्धोच्छिष्टाय अर्धोच्छिष्टाभ्याम् अर्धोच्छिष्टेभ्यः
पञ्चमीअर्धोच्छिष्टात् अर्धोच्छिष्टाभ्याम् अर्धोच्छिष्टेभ्यः
षष्ठीअर्धोच्छिष्टस्य अर्धोच्छिष्टयोः अर्धोच्छिष्टानाम्
सप्तमीअर्धोच्छिष्टे अर्धोच्छिष्टयोः अर्धोच्छिष्टेषु

समास अर्धोच्छिष्ट

अव्यय ॰अर्धोच्छिष्टम् ॰अर्धोच्छिष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria