Declension table of ?ardhaśaphara

Deva

MasculineSingularDualPlural
Nominativeardhaśapharaḥ ardhaśapharau ardhaśapharāḥ
Vocativeardhaśaphara ardhaśapharau ardhaśapharāḥ
Accusativeardhaśapharam ardhaśapharau ardhaśapharān
Instrumentalardhaśaphareṇa ardhaśapharābhyām ardhaśapharaiḥ ardhaśapharebhiḥ
Dativeardhaśapharāya ardhaśapharābhyām ardhaśapharebhyaḥ
Ablativeardhaśapharāt ardhaśapharābhyām ardhaśapharebhyaḥ
Genitiveardhaśapharasya ardhaśapharayoḥ ardhaśapharāṇām
Locativeardhaśaphare ardhaśapharayoḥ ardhaśaphareṣu

Compound ardhaśaphara -

Adverb -ardhaśapharam -ardhaśapharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria