सुबन्तावली ?अर्धशफर

Roma

पुमान्एकद्विबहु
प्रथमाअर्धशफरः अर्धशफरौ अर्धशफराः
सम्बोधनम्अर्धशफर अर्धशफरौ अर्धशफराः
द्वितीयाअर्धशफरम् अर्धशफरौ अर्धशफरान्
तृतीयाअर्धशफरेण अर्धशफराभ्याम् अर्धशफरैः अर्धशफरेभिः
चतुर्थीअर्धशफराय अर्धशफराभ्याम् अर्धशफरेभ्यः
पञ्चमीअर्धशफरात् अर्धशफराभ्याम् अर्धशफरेभ्यः
षष्ठीअर्धशफरस्य अर्धशफरयोः अर्धशफराणाम्
सप्तमीअर्धशफरे अर्धशफरयोः अर्धशफरेषु

समास अर्धशफर

अव्यय ॰अर्धशफरम् ॰अर्धशफरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria