Declension table of ?ardhaspṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeardhaspṛṣṭaḥ ardhaspṛṣṭau ardhaspṛṣṭāḥ
Vocativeardhaspṛṣṭa ardhaspṛṣṭau ardhaspṛṣṭāḥ
Accusativeardhaspṛṣṭam ardhaspṛṣṭau ardhaspṛṣṭān
Instrumentalardhaspṛṣṭena ardhaspṛṣṭābhyām ardhaspṛṣṭaiḥ ardhaspṛṣṭebhiḥ
Dativeardhaspṛṣṭāya ardhaspṛṣṭābhyām ardhaspṛṣṭebhyaḥ
Ablativeardhaspṛṣṭāt ardhaspṛṣṭābhyām ardhaspṛṣṭebhyaḥ
Genitiveardhaspṛṣṭasya ardhaspṛṣṭayoḥ ardhaspṛṣṭānām
Locativeardhaspṛṣṭe ardhaspṛṣṭayoḥ ardhaspṛṣṭeṣu

Compound ardhaspṛṣṭa -

Adverb -ardhaspṛṣṭam -ardhaspṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria