सुबन्तावली ?अर्धस्पृष्ट

Roma

पुमान्एकद्विबहु
प्रथमाअर्धस्पृष्टः अर्धस्पृष्टौ अर्धस्पृष्टाः
सम्बोधनम्अर्धस्पृष्ट अर्धस्पृष्टौ अर्धस्पृष्टाः
द्वितीयाअर्धस्पृष्टम् अर्धस्पृष्टौ अर्धस्पृष्टान्
तृतीयाअर्धस्पृष्टेन अर्धस्पृष्टाभ्याम् अर्धस्पृष्टैः अर्धस्पृष्टेभिः
चतुर्थीअर्धस्पृष्टाय अर्धस्पृष्टाभ्याम् अर्धस्पृष्टेभ्यः
पञ्चमीअर्धस्पृष्टात् अर्धस्पृष्टाभ्याम् अर्धस्पृष्टेभ्यः
षष्ठीअर्धस्पृष्टस्य अर्धस्पृष्टयोः अर्धस्पृष्टानाम्
सप्तमीअर्धस्पृष्टे अर्धस्पृष्टयोः अर्धस्पृष्टेषु

समास अर्धस्पृष्ट

अव्यय ॰अर्धस्पृष्टम् ॰अर्धस्पृष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria