Declension table of ?ardhahastaka

Deva

MasculineSingularDualPlural
Nominativeardhahastakaḥ ardhahastakau ardhahastakāḥ
Vocativeardhahastaka ardhahastakau ardhahastakāḥ
Accusativeardhahastakam ardhahastakau ardhahastakān
Instrumentalardhahastakena ardhahastakābhyām ardhahastakaiḥ ardhahastakebhiḥ
Dativeardhahastakāya ardhahastakābhyām ardhahastakebhyaḥ
Ablativeardhahastakāt ardhahastakābhyām ardhahastakebhyaḥ
Genitiveardhahastakasya ardhahastakayoḥ ardhahastakānām
Locativeardhahastake ardhahastakayoḥ ardhahastakeṣu

Compound ardhahastaka -

Adverb -ardhahastakam -ardhahastakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria