सुबन्तावली ?अर्धहस्तक

Roma

पुमान्एकद्विबहु
प्रथमाअर्धहस्तकः अर्धहस्तकौ अर्धहस्तकाः
सम्बोधनम्अर्धहस्तक अर्धहस्तकौ अर्धहस्तकाः
द्वितीयाअर्धहस्तकम् अर्धहस्तकौ अर्धहस्तकान्
तृतीयाअर्धहस्तकेन अर्धहस्तकाभ्याम् अर्धहस्तकैः अर्धहस्तकेभिः
चतुर्थीअर्धहस्तकाय अर्धहस्तकाभ्याम् अर्धहस्तकेभ्यः
पञ्चमीअर्धहस्तकात् अर्धहस्तकाभ्याम् अर्धहस्तकेभ्यः
षष्ठीअर्धहस्तकस्य अर्धहस्तकयोः अर्धहस्तकानाम्
सप्तमीअर्धहस्तके अर्धहस्तकयोः अर्धहस्तकेषु

समास अर्धहस्तक

अव्यय ॰अर्धहस्तकम् ॰अर्धहस्तकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria