Declension table of ?arcisārciṣmat

Deva

MasculineSingularDualPlural
Nominativearcisārciṣmān arcisārciṣmantau arcisārciṣmantaḥ
Vocativearcisārciṣman arcisārciṣmantau arcisārciṣmantaḥ
Accusativearcisārciṣmantam arcisārciṣmantau arcisārciṣmataḥ
Instrumentalarcisārciṣmatā arcisārciṣmadbhyām arcisārciṣmadbhiḥ
Dativearcisārciṣmate arcisārciṣmadbhyām arcisārciṣmadbhyaḥ
Ablativearcisārciṣmataḥ arcisārciṣmadbhyām arcisārciṣmadbhyaḥ
Genitivearcisārciṣmataḥ arcisārciṣmatoḥ arcisārciṣmatām
Locativearcisārciṣmati arcisārciṣmatoḥ arcisārciṣmatsu

Compound arcisārciṣmat -

Adverb -arcisārciṣmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria