सुबन्तावली ?अर्चिसार्चिष्मत्

Roma

पुमान्एकद्विबहु
प्रथमाअर्चिसार्चिष्मान् अर्चिसार्चिष्मन्तौ अर्चिसार्चिष्मन्तः
सम्बोधनम्अर्चिसार्चिष्मन् अर्चिसार्चिष्मन्तौ अर्चिसार्चिष्मन्तः
द्वितीयाअर्चिसार्चिष्मन्तम् अर्चिसार्चिष्मन्तौ अर्चिसार्चिष्मतः
तृतीयाअर्चिसार्चिष्मता अर्चिसार्चिष्मद्भ्याम् अर्चिसार्चिष्मद्भिः
चतुर्थीअर्चिसार्चिष्मते अर्चिसार्चिष्मद्भ्याम् अर्चिसार्चिष्मद्भ्यः
पञ्चमीअर्चिसार्चिष्मतः अर्चिसार्चिष्मद्भ्याम् अर्चिसार्चिष्मद्भ्यः
षष्ठीअर्चिसार्चिष्मतः अर्चिसार्चिष्मतोः अर्चिसार्चिष्मताम्
सप्तमीअर्चिसार्चिष्मति अर्चिसार्चिष्मतोः अर्चिसार्चिष्मत्सु

समास अर्चिसार्चिष्मत्

अव्यय ॰अर्चिसार्चिष्मन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria