Declension table of ?aprītyātmikā

Deva

FeminineSingularDualPlural
Nominativeaprītyātmikā aprītyātmike aprītyātmikāḥ
Vocativeaprītyātmike aprītyātmike aprītyātmikāḥ
Accusativeaprītyātmikām aprītyātmike aprītyātmikāḥ
Instrumentalaprītyātmikayā aprītyātmikābhyām aprītyātmikābhiḥ
Dativeaprītyātmikāyai aprītyātmikābhyām aprītyātmikābhyaḥ
Ablativeaprītyātmikāyāḥ aprītyātmikābhyām aprītyātmikābhyaḥ
Genitiveaprītyātmikāyāḥ aprītyātmikayoḥ aprītyātmikānām
Locativeaprītyātmikāyām aprītyātmikayoḥ aprītyātmikāsu

Adverb -aprītyātmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria