सुबन्तावली ?अप्रीत्यात्मिका

Roma

स्त्रीएकद्विबहु
प्रथमाअप्रीत्यात्मिका अप्रीत्यात्मिके अप्रीत्यात्मिकाः
सम्बोधनम्अप्रीत्यात्मिके अप्रीत्यात्मिके अप्रीत्यात्मिकाः
द्वितीयाअप्रीत्यात्मिकाम् अप्रीत्यात्मिके अप्रीत्यात्मिकाः
तृतीयाअप्रीत्यात्मिकया अप्रीत्यात्मिकाभ्याम् अप्रीत्यात्मिकाभिः
चतुर्थीअप्रीत्यात्मिकायै अप्रीत्यात्मिकाभ्याम् अप्रीत्यात्मिकाभ्यः
पञ्चमीअप्रीत्यात्मिकायाः अप्रीत्यात्मिकाभ्याम् अप्रीत्यात्मिकाभ्यः
षष्ठीअप्रीत्यात्मिकायाः अप्रीत्यात्मिकयोः अप्रीत्यात्मिकानाम्
सप्तमीअप्रीत्यात्मिकायाम् अप्रीत्यात्मिकयोः अप्रीत्यात्मिकासु

अव्यय ॰अप्रीत्यात्मिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria