Declension table of ?apratigrāhya

Deva

MasculineSingularDualPlural
Nominativeapratigrāhyaḥ apratigrāhyau apratigrāhyāḥ
Vocativeapratigrāhya apratigrāhyau apratigrāhyāḥ
Accusativeapratigrāhyam apratigrāhyau apratigrāhyān
Instrumentalapratigrāhyeṇa apratigrāhyābhyām apratigrāhyaiḥ apratigrāhyebhiḥ
Dativeapratigrāhyāya apratigrāhyābhyām apratigrāhyebhyaḥ
Ablativeapratigrāhyāt apratigrāhyābhyām apratigrāhyebhyaḥ
Genitiveapratigrāhyasya apratigrāhyayoḥ apratigrāhyāṇām
Locativeapratigrāhye apratigrāhyayoḥ apratigrāhyeṣu

Compound apratigrāhya -

Adverb -apratigrāhyam -apratigrāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria