सुबन्तावली ?अप्रतिग्राह्य

Roma

पुमान्एकद्विबहु
प्रथमाअप्रतिग्राह्यः अप्रतिग्राह्यौ अप्रतिग्राह्याः
सम्बोधनम्अप्रतिग्राह्य अप्रतिग्राह्यौ अप्रतिग्राह्याः
द्वितीयाअप्रतिग्राह्यम् अप्रतिग्राह्यौ अप्रतिग्राह्यान्
तृतीयाअप्रतिग्राह्येण अप्रतिग्राह्याभ्याम् अप्रतिग्राह्यैः अप्रतिग्राह्येभिः
चतुर्थीअप्रतिग्राह्याय अप्रतिग्राह्याभ्याम् अप्रतिग्राह्येभ्यः
पञ्चमीअप्रतिग्राह्यात् अप्रतिग्राह्याभ्याम् अप्रतिग्राह्येभ्यः
षष्ठीअप्रतिग्राह्यस्य अप्रतिग्राह्ययोः अप्रतिग्राह्याणाम्
सप्तमीअप्रतिग्राह्ये अप्रतिग्राह्ययोः अप्रतिग्राह्येषु

समास अप्रतिग्राह्य

अव्यय ॰अप्रतिग्राह्यम् ॰अप्रतिग्राह्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria