Declension table of ?aprameyānubhāvā

Deva

FeminineSingularDualPlural
Nominativeaprameyānubhāvā aprameyānubhāve aprameyānubhāvāḥ
Vocativeaprameyānubhāve aprameyānubhāve aprameyānubhāvāḥ
Accusativeaprameyānubhāvām aprameyānubhāve aprameyānubhāvāḥ
Instrumentalaprameyānubhāvayā aprameyānubhāvābhyām aprameyānubhāvābhiḥ
Dativeaprameyānubhāvāyai aprameyānubhāvābhyām aprameyānubhāvābhyaḥ
Ablativeaprameyānubhāvāyāḥ aprameyānubhāvābhyām aprameyānubhāvābhyaḥ
Genitiveaprameyānubhāvāyāḥ aprameyānubhāvayoḥ aprameyānubhāvānām
Locativeaprameyānubhāvāyām aprameyānubhāvayoḥ aprameyānubhāvāsu

Adverb -aprameyānubhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria