सुबन्तावली ?अप्रमेयानुभावा

Roma

स्त्रीएकद्विबहु
प्रथमाअप्रमेयानुभावा अप्रमेयानुभावे अप्रमेयानुभावाः
सम्बोधनम्अप्रमेयानुभावे अप्रमेयानुभावे अप्रमेयानुभावाः
द्वितीयाअप्रमेयानुभावाम् अप्रमेयानुभावे अप्रमेयानुभावाः
तृतीयाअप्रमेयानुभावया अप्रमेयानुभावाभ्याम् अप्रमेयानुभावाभिः
चतुर्थीअप्रमेयानुभावायै अप्रमेयानुभावाभ्याम् अप्रमेयानुभावाभ्यः
पञ्चमीअप्रमेयानुभावायाः अप्रमेयानुभावाभ्याम् अप्रमेयानुभावाभ्यः
षष्ठीअप्रमेयानुभावायाः अप्रमेयानुभावयोः अप्रमेयानुभावानाम्
सप्तमीअप्रमेयानुभावायाम् अप्रमेयानुभावयोः अप्रमेयानुभावासु

अव्यय ॰अप्रमेयानुभावम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria