Declension table of ?apaspati

Deva

MasculineSingularDualPlural
Nominativeapaspatiḥ apaspatī apaspatayaḥ
Vocativeapaspate apaspatī apaspatayaḥ
Accusativeapaspatim apaspatī apaspatīn
Instrumentalapaspatinā apaspatibhyām apaspatibhiḥ
Dativeapaspataye apaspatibhyām apaspatibhyaḥ
Ablativeapaspateḥ apaspatibhyām apaspatibhyaḥ
Genitiveapaspateḥ apaspatyoḥ apaspatīnām
Locativeapaspatau apaspatyoḥ apaspatiṣu

Compound apaspati -

Adverb -apaspati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria