सुबन्तावली ?अपस्पति

Roma

पुमान्एकद्विबहु
प्रथमाअपस्पतिः अपस्पती अपस्पतयः
सम्बोधनम्अपस्पते अपस्पती अपस्पतयः
द्वितीयाअपस्पतिम् अपस्पती अपस्पतीन्
तृतीयाअपस्पतिना अपस्पतिभ्याम् अपस्पतिभिः
चतुर्थीअपस्पतये अपस्पतिभ्याम् अपस्पतिभ्यः
पञ्चमीअपस्पतेः अपस्पतिभ्याम् अपस्पतिभ्यः
षष्ठीअपस्पतेः अपस्पत्योः अपस्पतीनाम्
सप्तमीअपस्पतौ अपस्पत्योः अपस्पतिषु

समास अपस्पति

अव्यय ॰अपस्पति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria