Declension table of ?apaghātaka

Deva

MasculineSingularDualPlural
Nominativeapaghātakaḥ apaghātakau apaghātakāḥ
Vocativeapaghātaka apaghātakau apaghātakāḥ
Accusativeapaghātakam apaghātakau apaghātakān
Instrumentalapaghātakena apaghātakābhyām apaghātakaiḥ apaghātakebhiḥ
Dativeapaghātakāya apaghātakābhyām apaghātakebhyaḥ
Ablativeapaghātakāt apaghātakābhyām apaghātakebhyaḥ
Genitiveapaghātakasya apaghātakayoḥ apaghātakānām
Locativeapaghātake apaghātakayoḥ apaghātakeṣu

Compound apaghātaka -

Adverb -apaghātakam -apaghātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria