सुबन्तावली ?अपघातक

Roma

पुमान्एकद्विबहु
प्रथमाअपघातकः अपघातकौ अपघातकाः
सम्बोधनम्अपघातक अपघातकौ अपघातकाः
द्वितीयाअपघातकम् अपघातकौ अपघातकान्
तृतीयाअपघातकेन अपघातकाभ्याम् अपघातकैः अपघातकेभिः
चतुर्थीअपघातकाय अपघातकाभ्याम् अपघातकेभ्यः
पञ्चमीअपघातकात् अपघातकाभ्याम् अपघातकेभ्यः
षष्ठीअपघातकस्य अपघातकयोः अपघातकानाम्
सप्तमीअपघातके अपघातकयोः अपघातकेषु

समास अपघातक

अव्यय ॰अपघातकम् ॰अपघातकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria