Declension table of ?anvīkṣitavya

Deva

MasculineSingularDualPlural
Nominativeanvīkṣitavyaḥ anvīkṣitavyau anvīkṣitavyāḥ
Vocativeanvīkṣitavya anvīkṣitavyau anvīkṣitavyāḥ
Accusativeanvīkṣitavyam anvīkṣitavyau anvīkṣitavyān
Instrumentalanvīkṣitavyena anvīkṣitavyābhyām anvīkṣitavyaiḥ anvīkṣitavyebhiḥ
Dativeanvīkṣitavyāya anvīkṣitavyābhyām anvīkṣitavyebhyaḥ
Ablativeanvīkṣitavyāt anvīkṣitavyābhyām anvīkṣitavyebhyaḥ
Genitiveanvīkṣitavyasya anvīkṣitavyayoḥ anvīkṣitavyānām
Locativeanvīkṣitavye anvīkṣitavyayoḥ anvīkṣitavyeṣu

Compound anvīkṣitavya -

Adverb -anvīkṣitavyam -anvīkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria