सुबन्तावली ?अन्वीक्षितव्य

Roma

पुमान्एकद्विबहु
प्रथमाअन्वीक्षितव्यः अन्वीक्षितव्यौ अन्वीक्षितव्याः
सम्बोधनम्अन्वीक्षितव्य अन्वीक्षितव्यौ अन्वीक्षितव्याः
द्वितीयाअन्वीक्षितव्यम् अन्वीक्षितव्यौ अन्वीक्षितव्यान्
तृतीयाअन्वीक्षितव्येन अन्वीक्षितव्याभ्याम् अन्वीक्षितव्यैः अन्वीक्षितव्येभिः
चतुर्थीअन्वीक्षितव्याय अन्वीक्षितव्याभ्याम् अन्वीक्षितव्येभ्यः
पञ्चमीअन्वीक्षितव्यात् अन्वीक्षितव्याभ्याम् अन्वीक्षितव्येभ्यः
षष्ठीअन्वीक्षितव्यस्य अन्वीक्षितव्ययोः अन्वीक्षितव्यानाम्
सप्तमीअन्वीक्षितव्ये अन्वीक्षितव्ययोः अन्वीक्षितव्येषु

समास अन्वीक्षितव्य

अव्यय ॰अन्वीक्षितव्यम् ॰अन्वीक्षितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria