Declension table of ?anvavekṣiṇī

Deva

FeminineSingularDualPlural
Nominativeanvavekṣiṇī anvavekṣiṇyau anvavekṣiṇyaḥ
Vocativeanvavekṣiṇi anvavekṣiṇyau anvavekṣiṇyaḥ
Accusativeanvavekṣiṇīm anvavekṣiṇyau anvavekṣiṇīḥ
Instrumentalanvavekṣiṇyā anvavekṣiṇībhyām anvavekṣiṇībhiḥ
Dativeanvavekṣiṇyai anvavekṣiṇībhyām anvavekṣiṇībhyaḥ
Ablativeanvavekṣiṇyāḥ anvavekṣiṇībhyām anvavekṣiṇībhyaḥ
Genitiveanvavekṣiṇyāḥ anvavekṣiṇyoḥ anvavekṣiṇīnām
Locativeanvavekṣiṇyām anvavekṣiṇyoḥ anvavekṣiṇīṣu

Compound anvavekṣiṇi - anvavekṣiṇī -

Adverb -anvavekṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria