सुबन्तावली ?अन्ववेक्षिणी

Roma

स्त्रीएकद्विबहु
प्रथमाअन्ववेक्षिणी अन्ववेक्षिण्यौ अन्ववेक्षिण्यः
सम्बोधनम्अन्ववेक्षिणि अन्ववेक्षिण्यौ अन्ववेक्षिण्यः
द्वितीयाअन्ववेक्षिणीम् अन्ववेक्षिण्यौ अन्ववेक्षिणीः
तृतीयाअन्ववेक्षिण्या अन्ववेक्षिणीभ्याम् अन्ववेक्षिणीभिः
चतुर्थीअन्ववेक्षिण्यै अन्ववेक्षिणीभ्याम् अन्ववेक्षिणीभ्यः
पञ्चमीअन्ववेक्षिण्याः अन्ववेक्षिणीभ्याम् अन्ववेक्षिणीभ्यः
षष्ठीअन्ववेक्षिण्याः अन्ववेक्षिण्योः अन्ववेक्षिणीनाम्
सप्तमीअन्ववेक्षिण्याम् अन्ववेक्षिण्योः अन्ववेक्षिणीषु

समास अन्ववेक्षिणि अन्ववेक्षिणी

अव्यय ॰अन्ववेक्षिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria