Declension table of ?anvavasarga

Deva

MasculineSingularDualPlural
Nominativeanvavasargaḥ anvavasargau anvavasargāḥ
Vocativeanvavasarga anvavasargau anvavasargāḥ
Accusativeanvavasargam anvavasargau anvavasargān
Instrumentalanvavasargeṇa anvavasargābhyām anvavasargaiḥ anvavasargebhiḥ
Dativeanvavasargāya anvavasargābhyām anvavasargebhyaḥ
Ablativeanvavasargāt anvavasargābhyām anvavasargebhyaḥ
Genitiveanvavasargasya anvavasargayoḥ anvavasargāṇām
Locativeanvavasarge anvavasargayoḥ anvavasargeṣu

Compound anvavasarga -

Adverb -anvavasargam -anvavasargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria