सुबन्तावली ?अन्ववसर्ग

Roma

पुमान्एकद्विबहु
प्रथमाअन्ववसर्गः अन्ववसर्गौ अन्ववसर्गाः
सम्बोधनम्अन्ववसर्ग अन्ववसर्गौ अन्ववसर्गाः
द्वितीयाअन्ववसर्गम् अन्ववसर्गौ अन्ववसर्गान्
तृतीयाअन्ववसर्गेण अन्ववसर्गाभ्याम् अन्ववसर्गैः अन्ववसर्गेभिः
चतुर्थीअन्ववसर्गाय अन्ववसर्गाभ्याम् अन्ववसर्गेभ्यः
पञ्चमीअन्ववसर्गात् अन्ववसर्गाभ्याम् अन्ववसर्गेभ्यः
षष्ठीअन्ववसर्गस्य अन्ववसर्गयोः अन्ववसर्गाणाम्
सप्तमीअन्ववसर्गे अन्ववसर्गयोः अन्ववसर्गेषु

समास अन्ववसर्ग

अव्यय ॰अन्ववसर्गम् ॰अन्ववसर्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria