Declension table of ?anirākariṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativeanirākariṣṇu_ā anirākariṣṇu_e anirākariṣṇu_āḥ
Vocativeanirākariṣṇu_e anirākariṣṇu_e anirākariṣṇu_āḥ
Accusativeanirākariṣṇu_ām anirākariṣṇu_e anirākariṣṇu_āḥ
Instrumentalanirākariṣṇu_ayā anirākariṣṇu_ābhyām anirākariṣṇu_ābhiḥ
Dativeanirākariṣṇu_āyai anirākariṣṇu_ābhyām anirākariṣṇu_ābhyaḥ
Ablativeanirākariṣṇu_āyāḥ anirākariṣṇu_ābhyām anirākariṣṇu_ābhyaḥ
Genitiveanirākariṣṇu_āyāḥ anirākariṣṇu_ayoḥ anirākariṣṇu_ānām
Locativeanirākariṣṇu_āyām anirākariṣṇu_ayoḥ anirākariṣṇu_āsu

Adverb -anirākariṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria