सुबन्तावली ?अनिराकरिष्णु आ

Roma

स्त्रीएकद्विबहु
प्रथमाअनिराकरिष्णु आ अनिराकरिष्णु ए अनिराकरिष्णु आः
सम्बोधनम्अनिराकरिष्णु ए अनिराकरिष्णु ए अनिराकरिष्णु आः
द्वितीयाअनिराकरिष्णु आम् अनिराकरिष्णु ए अनिराकरिष्णु आः
तृतीयाअनिराकरिष्णु अया अनिराकरिष्णु आभ्याम् अनिराकरिष्णु आभिः
चतुर्थीअनिराकरिष्णु आयै अनिराकरिष्णु आभ्याम् अनिराकरिष्णु आभ्यः
पञ्चमीअनिराकरिष्णु आयाः अनिराकरिष्णु आभ्याम् अनिराकरिष्णु आभ्यः
षष्ठीअनिराकरिष्णु आयाः अनिराकरिष्णु अयोः अनिराकरिष्णु आनाम्
सप्तमीअनिराकरिष्णु आयाम् अनिराकरिष्णु अयोः अनिराकरिष्णु आसु

अव्यय ॰अनिराकरिष्णु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria