Declension table of ?andhrajātīya

Deva

MasculineSingularDualPlural
Nominativeandhrajātīyaḥ andhrajātīyau andhrajātīyāḥ
Vocativeandhrajātīya andhrajātīyau andhrajātīyāḥ
Accusativeandhrajātīyam andhrajātīyau andhrajātīyān
Instrumentalandhrajātīyena andhrajātīyābhyām andhrajātīyaiḥ andhrajātīyebhiḥ
Dativeandhrajātīyāya andhrajātīyābhyām andhrajātīyebhyaḥ
Ablativeandhrajātīyāt andhrajātīyābhyām andhrajātīyebhyaḥ
Genitiveandhrajātīyasya andhrajātīyayoḥ andhrajātīyānām
Locativeandhrajātīye andhrajātīyayoḥ andhrajātīyeṣu

Compound andhrajātīya -

Adverb -andhrajātīyam -andhrajātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria