सुबन्तावली ?अन्ध्रजातीय

Roma

पुमान्एकद्विबहु
प्रथमाअन्ध्रजातीयः अन्ध्रजातीयौ अन्ध्रजातीयाः
सम्बोधनम्अन्ध्रजातीय अन्ध्रजातीयौ अन्ध्रजातीयाः
द्वितीयाअन्ध्रजातीयम् अन्ध्रजातीयौ अन्ध्रजातीयान्
तृतीयाअन्ध्रजातीयेन अन्ध्रजातीयाभ्याम् अन्ध्रजातीयैः अन्ध्रजातीयेभिः
चतुर्थीअन्ध्रजातीयाय अन्ध्रजातीयाभ्याम् अन्ध्रजातीयेभ्यः
पञ्चमीअन्ध्रजातीयात् अन्ध्रजातीयाभ्याम् अन्ध्रजातीयेभ्यः
षष्ठीअन्ध्रजातीयस्य अन्ध्रजातीययोः अन्ध्रजातीयानाम्
सप्तमीअन्ध्रजातीये अन्ध्रजातीययोः अन्ध्रजातीयेषु

समास अन्ध्रजातीय

अव्यय ॰अन्ध्रजातीयम् ॰अन्ध्रजातीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria